pachai maamalai pol mene

Sunday, March 11, 2012

the five elements created by Him

शब्दाद्व्योम ततः ससर्जिथ विभो स्पर्शं ततो मारुतं
तस्माद्रूपमतो महोऽथ च रसं तोयं च गन्धं महीं।
एवम् माधव पूर्व्वपूर्वकलनादाद्याद्यधर्मान्वितं
भूतग्राममिमं त्वमेव भगवन् प्राकाशयस्तामसात्॥८
श्रीमन्नारायणीयम्  दशकं ५
शब्दात् व्योम ततः स्पर्शं अतः मारुतं तस्मात् रूपं ततः महः अथ च रसं तोयम् गन्धं महीं च विभो ससर्जिथ। माधव एवं पूर्व पूर्व कलनात् आद्यादिधर्मान्वितं इमं भूतग्रमं भगवन् त्वं एव तामसात् प्रकशयः।

śabdādvyoma tataḥ sasarjitha vibho sparśaṁ tato mārutaṁ

tasmādrūpamato maho'tha ca rasaṁ toyaṁ ca gandhaṁ mahīṁ|
evam mādhava pūrvvapūrvakalanādādyādyadharmānvitaṁ
bhūtagrāmamimaṁ tvameva bhagavan prākāśayastāmasāt||8
śrīmannārāyaṇīyam  daśakaṁ 5
śabdāt vyoma tataḥ sparśaṁ ataḥ mārutaṁ tasmāt rūpaṁ tataḥ mahaḥ atha ca rasaṁ toyam gandhaṁ mahīṁ ca vibho sasarjitha| mādhava evaṁ pūrva pūrva kalanāt ādyādidharmānvitaṁ imaṁ bhūtagramaṁ bhagavan tvaṁ eva tāmasāt prakaśayaḥ|

"Guruvayurappa, You  created the sky from the sound, from the sky you created the sense of touch, and from that sense of touch you created air, and from that air you created definite form and from that form you created the splendid energy,  and from that energy you created rasa ( the taste, of the capacity to enjoy), water, sense of smell and the earth.   You Madhava, Bhagavan Guruvayurappa, thus you created the entire chain of the earthly features by you may in regular succession, and made them manifest on earth through the taamasic  ahamkaara."
The sky is of the quality of sound.  air is of the quality of sound and touch.  The tejas or splendour of energy is having sound, sense of touch and form also.  Water is having the sense of sound, touch, form and taste also.  The earth is having sound, sense of touch, form, sense of sound, sense of taste and sense of smell also.
The successive creation of the Panchbhuuthas in the Macro form from their mircro forms is described. here.  The process was executed through the tamasic ahamkara.

--
।श्रीकृष्णो रक्षतु।
|śrīkṛṣṇo rakṣatu|
Have a nice and happy day
with profound respect and warm regards
K V Ananthanarayanan
blog   http://kanfusion.blogspot.com/
त्यजन्तु बान्धवाः सर्वे निन्दन्तु गुरवो जनाःI
तदापि परमानन्दो गोविन्दो मम जीवनंII
let all my relatives abandon me, let the great people insult me, still I am in supreme bliss since my life  is GOVINDA alone.
Iकृष्णात् परं किमपि तत्वं अहं न जाने"I
लोकाः समस्ताः सुखिनो भवन्तु।
lokāḥ samastāḥ sukhino bhavantu|

No comments:

Post a Comment