pachai maamalai pol mene

Sunday, March 11, 2012

creation through rajas and tamas.

भूमन् मानसबुद्ध्यहङ्कृतिमिळच्चित्ताख्य वृत्त्यन्वितम्
तच्चान्तःकरणम् विभो तव बलात् सत्त्वांश एवासृजत्।
जातस्तैजसतो दशेन्द्रियगणस्तत्त्तामससांशात् पुरः
तन्मात्रं नभसो मरुत्पुरपते शब्दोऽजनी त्वत्बलात्॥७
श्रीमन्नारायणीये दशकं ५
भूमन्  विभो तव बलात् सत्त्वांशम् एव मान्सबुद्ध्यहङ्कृतिमिळत् चित्ताख्यवृत्त्यन्वितं अन्तःकरणम् च असृजत्। तैजसतः दशेन्द्रियगणः मरुत्पुरपते त्वद् बलात् पुनः तत्तामसांशात्  नभसः तन्मात्रं शब्दः अजनि।
bhūman mānasabuddhyahaṅkṛtimiḻaccittākhya vṛttyanvitam

taccāntaḥkaraṇam vibho tava balāt sattvāṁśa evāsṛjat|

jātastaijasato daśendriyagaṇastatttāmasasāṁśāt puraḥ
tanmātraṁ nabhaso marutpurapate śabdo'janī tvatbalāt||7
śrīmannārāyaṇīye daśakaṁ 5
bhūman  vibho tava balāt sattvāṁśam eva mānsabuddhyahaṅkṛtimiḻat cittākhyavṛttyanvitaṁ antaḥkaraṇam ca asṛjat| taijasataḥ daśendriyagaṇaḥ marutpurapate tvad balāt punaḥ tattāmasāṁśāt  nabhasaḥ tanmātraṁ śabdaḥ ajani|

You the lord of the world, you who pervades the whole universe, Guruvayurappa,  it was only through your desire that the sattwa ahamkaram of Mahat tattwa created  the anthaH karanam or the inner functioning unit of the being consisting of mind, intellect, sense of uniqueness and faculty of discretion.   You created the ten indriyas, five jnaanendriyas and five karmendriyas,  hearing, touch, vision, taste  and sense of smell, being  the five jnanendriyas and speech, hands, legs, excretionary organs and the sexual organ, being the five Karmendriyas, through your Rajo Ahamkara and  the molecular movement (tanmatra) of the sky forming the Sound from there, was created by your Taamasa Ahamkara. 

This again indicates that the Lord, through his own Maaya created the Mahat tatwa which in turn created the Ahamkara which divided itself into sattwa rajas and tamas. and created various objects and phenoment ascribed to them.
The process is very precise but difficult to  understand for we laymen.

--
।श्रीकृष्णो रक्षतु।
|śrīkṛṣṇo rakṣatu|
Have a nice and happy day
with profound respect and warm regards
K V Ananthanarayanan
blog   http://kanfusion.blogspot.com/
त्यजन्तु बान्धवाः सर्वे निन्दन्तु गुरवो जनाःI
तदापि परमानन्दो गोविन्दो मम जीवनंII
let all my relatives abandon me, let the great people insult me, still I am in supreme bliss since my life  is GOVINDA alone.
Iकृष्णात् परं किमपि तत्वं अहं न जाने"I
लोकाः समस्ताः सुखिनो भवन्तु।
lokāḥ samastāḥ sukhino bhavantu|

No comments:

Post a Comment