pachai maamalai pol mene

Saturday, November 26, 2011

some thoughts on pranavam and gayatri

ॐ तत् सदिति निर्देशो ब्रह्मणस्त्रिविधा: स्मृताः
ब्राह्मणास्तेन वेदाश्च यज्ञIश्च विहिता: पुरा॥
 Om tatsadut nirdesho brahmanaH trividhaH smaritaaH
Brahmanaastena vedaashcah yajnaashcha vihitaaH puraa

By Om tat sat, the primordial god qualified  three things.. 
("Om let if be good, great, sublime etc.," is the meaning of
Om tat sat...
it is also "Om, it is the only being"
Om Tatsat is 
(1)  the Brahmin, 
(2) the Vedas and 
(3)  the Vedic yajnaas.



 Twentyfour sages  presiding  over  the 24 letters of Gayatri
they are:-
विश्वामित्रो भरद्वाजो गौतमः कुत्स एव च
 भृगुः शन्ण्डिल्यकश्चैव लोहितो गर्ग्ग एव च
शातातपः सनत्कुमारः तथ सत्यतपाः स्मृतः
भार्गवः पराशरश्च पुण्डरीकः  क्रतुस्तदा
दक्षश्च कश्यपश्चैव जमदग्निश्च वत्सकः
विमलश्चाङ्गिरश्चैव अत्रिः कण्वस्तथैव च्
कुम्भ्योनिश्चतुर्विम्शत् ऋषयः परिकीर्तिताः॥॥

स्मृतिरत्नाद्

vishwamitra, bharadwaaja, gauthama, kutsa, bhrigu, shandilyaka, lohita, garga, shatatapa, tanatkumara, satyatapaa, bhargava, parasare, pundarika, kratu, daksha, kashyapa, jamadagni, vatsaka, vimala, angiraa, atri, kanva, kumbhayoni (agastya,)

the authority is from smritiratna..

No comments:

Post a Comment